Declension table of dvika

Deva

MasculineSingularDualPlural
Nominativedvikaḥ dvikau dvikāḥ
Vocativedvika dvikau dvikāḥ
Accusativedvikam dvikau dvikān
Instrumentaldvikena dvikābhyām dvikaiḥ dvikebhiḥ
Dativedvikāya dvikābhyām dvikebhyaḥ
Ablativedvikāt dvikābhyām dvikebhyaḥ
Genitivedvikasya dvikayoḥ dvikānām
Locativedvike dvikayoḥ dvikeṣu

Compound dvika -

Adverb -dvikam -dvikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria