Declension table of dvijihva

Deva

MasculineSingularDualPlural
Nominativedvijihvaḥ dvijihvau dvijihvāḥ
Vocativedvijihva dvijihvau dvijihvāḥ
Accusativedvijihvam dvijihvau dvijihvān
Instrumentaldvijihvena dvijihvābhyām dvijihvaiḥ dvijihvebhiḥ
Dativedvijihvāya dvijihvābhyām dvijihvebhyaḥ
Ablativedvijihvāt dvijihvābhyām dvijihvebhyaḥ
Genitivedvijihvasya dvijihvayoḥ dvijihvānām
Locativedvijihve dvijihvayoḥ dvijihveṣu

Compound dvijihva -

Adverb -dvijihvam -dvijihvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria