Declension table of ?dvijanayana

Deva

NeuterSingularDualPlural
Nominativedvijanayanam dvijanayane dvijanayanāni
Vocativedvijanayana dvijanayane dvijanayanāni
Accusativedvijanayanam dvijanayane dvijanayanāni
Instrumentaldvijanayanena dvijanayanābhyām dvijanayanaiḥ
Dativedvijanayanāya dvijanayanābhyām dvijanayanebhyaḥ
Ablativedvijanayanāt dvijanayanābhyām dvijanayanebhyaḥ
Genitivedvijanayanasya dvijanayanayoḥ dvijanayanānām
Locativedvijanayane dvijanayanayoḥ dvijanayaneṣu

Compound dvijanayana -

Adverb -dvijanayanam -dvijanayanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria