सुबन्तावली ?द्विजनयन

Roma

नपुंसकम्एकद्विबहु
प्रथमाद्विजनयनम् द्विजनयने द्विजनयनानि
सम्बोधनम्द्विजनयन द्विजनयने द्विजनयनानि
द्वितीयाद्विजनयनम् द्विजनयने द्विजनयनानि
तृतीयाद्विजनयनेन द्विजनयनाभ्याम् द्विजनयनैः
चतुर्थीद्विजनयनाय द्विजनयनाभ्याम् द्विजनयनेभ्यः
पञ्चमीद्विजनयनात् द्विजनयनाभ्याम् द्विजनयनेभ्यः
षष्ठीद्विजनयनस्य द्विजनयनयोः द्विजनयनानाम्
सप्तमीद्विजनयने द्विजनयनयोः द्विजनयनेषु

समास द्विजनयन

अव्यय ॰द्विजनयनम् ॰द्विजनयनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria