Declension table of ?dvijamayī

Deva

FeminineSingularDualPlural
Nominativedvijamayī dvijamayyau dvijamayyaḥ
Vocativedvijamayi dvijamayyau dvijamayyaḥ
Accusativedvijamayīm dvijamayyau dvijamayīḥ
Instrumentaldvijamayyā dvijamayībhyām dvijamayībhiḥ
Dativedvijamayyai dvijamayībhyām dvijamayībhyaḥ
Ablativedvijamayyāḥ dvijamayībhyām dvijamayībhyaḥ
Genitivedvijamayyāḥ dvijamayyoḥ dvijamayīnām
Locativedvijamayyām dvijamayyoḥ dvijamayīṣu

Compound dvijamayi - dvijamayī -

Adverb -dvijamayi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria