सुबन्तावली ?द्विजमयी

Roma

स्त्रीएकद्विबहु
प्रथमाद्विजमयी द्विजमय्यौ द्विजमय्यः
सम्बोधनम्द्विजमयि द्विजमय्यौ द्विजमय्यः
द्वितीयाद्विजमयीम् द्विजमय्यौ द्विजमयीः
तृतीयाद्विजमय्या द्विजमयीभ्याम् द्विजमयीभिः
चतुर्थीद्विजमय्यै द्विजमयीभ्याम् द्विजमयीभ्यः
पञ्चमीद्विजमय्याः द्विजमयीभ्याम् द्विजमयीभ्यः
षष्ठीद्विजमय्याः द्विजमय्योः द्विजमयीनाम्
सप्तमीद्विजमय्याम् द्विजमय्योः द्विजमयीषु

समास द्विजमयि द्विजमयी

अव्यय ॰द्विजमयि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria