Declension table of ?dvijamaya

Deva

NeuterSingularDualPlural
Nominativedvijamayam dvijamaye dvijamayāni
Vocativedvijamaya dvijamaye dvijamayāni
Accusativedvijamayam dvijamaye dvijamayāni
Instrumentaldvijamayena dvijamayābhyām dvijamayaiḥ
Dativedvijamayāya dvijamayābhyām dvijamayebhyaḥ
Ablativedvijamayāt dvijamayābhyām dvijamayebhyaḥ
Genitivedvijamayasya dvijamayayoḥ dvijamayānām
Locativedvijamaye dvijamayayoḥ dvijamayeṣu

Compound dvijamaya -

Adverb -dvijamayam -dvijamayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria