सुबन्तावली ?द्विजमय

Roma

नपुंसकम्एकद्विबहु
प्रथमाद्विजमयम् द्विजमये द्विजमयानि
सम्बोधनम्द्विजमय द्विजमये द्विजमयानि
द्वितीयाद्विजमयम् द्विजमये द्विजमयानि
तृतीयाद्विजमयेन द्विजमयाभ्याम् द्विजमयैः
चतुर्थीद्विजमयाय द्विजमयाभ्याम् द्विजमयेभ्यः
पञ्चमीद्विजमयात् द्विजमयाभ्याम् द्विजमयेभ्यः
षष्ठीद्विजमयस्य द्विजमययोः द्विजमयानाम्
सप्तमीद्विजमये द्विजमययोः द्विजमयेषु

समास द्विजमय

अव्यय ॰द्विजमयम् ॰द्विजमयात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria