Declension table of ?dvijakalpalatā

Deva

FeminineSingularDualPlural
Nominativedvijakalpalatā dvijakalpalate dvijakalpalatāḥ
Vocativedvijakalpalate dvijakalpalate dvijakalpalatāḥ
Accusativedvijakalpalatām dvijakalpalate dvijakalpalatāḥ
Instrumentaldvijakalpalatayā dvijakalpalatābhyām dvijakalpalatābhiḥ
Dativedvijakalpalatāyai dvijakalpalatābhyām dvijakalpalatābhyaḥ
Ablativedvijakalpalatāyāḥ dvijakalpalatābhyām dvijakalpalatābhyaḥ
Genitivedvijakalpalatāyāḥ dvijakalpalatayoḥ dvijakalpalatānām
Locativedvijakalpalatāyām dvijakalpalatayoḥ dvijakalpalatāsu

Adverb -dvijakalpalatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria