सुबन्तावली ?द्विजकल्पलता

Roma

स्त्रीएकद्विबहु
प्रथमाद्विजकल्पलता द्विजकल्पलते द्विजकल्पलताः
सम्बोधनम्द्विजकल्पलते द्विजकल्पलते द्विजकल्पलताः
द्वितीयाद्विजकल्पलताम् द्विजकल्पलते द्विजकल्पलताः
तृतीयाद्विजकल्पलतया द्विजकल्पलताभ्याम् द्विजकल्पलताभिः
चतुर्थीद्विजकल्पलतायै द्विजकल्पलताभ्याम् द्विजकल्पलताभ्यः
पञ्चमीद्विजकल्पलतायाः द्विजकल्पलताभ्याम् द्विजकल्पलताभ्यः
षष्ठीद्विजकल्पलतायाः द्विजकल्पलतयोः द्विजकल्पलतानाम्
सप्तमीद्विजकल्पलतायाम् द्विजकल्पलतयोः द्विजकल्पलतासु

अव्यय ॰द्विजकल्पलतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria