Declension table of ?dvijātimukhya

Deva

MasculineSingularDualPlural
Nominativedvijātimukhyaḥ dvijātimukhyau dvijātimukhyāḥ
Vocativedvijātimukhya dvijātimukhyau dvijātimukhyāḥ
Accusativedvijātimukhyam dvijātimukhyau dvijātimukhyān
Instrumentaldvijātimukhyena dvijātimukhyābhyām dvijātimukhyaiḥ dvijātimukhyebhiḥ
Dativedvijātimukhyāya dvijātimukhyābhyām dvijātimukhyebhyaḥ
Ablativedvijātimukhyāt dvijātimukhyābhyām dvijātimukhyebhyaḥ
Genitivedvijātimukhyasya dvijātimukhyayoḥ dvijātimukhyānām
Locativedvijātimukhye dvijātimukhyayoḥ dvijātimukhyeṣu

Compound dvijātimukhya -

Adverb -dvijātimukhyam -dvijātimukhyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria