सुबन्तावली ?द्विजातिमुख्य

Roma

पुमान्एकद्विबहु
प्रथमाद्विजातिमुख्यः द्विजातिमुख्यौ द्विजातिमुख्याः
सम्बोधनम्द्विजातिमुख्य द्विजातिमुख्यौ द्विजातिमुख्याः
द्वितीयाद्विजातिमुख्यम् द्विजातिमुख्यौ द्विजातिमुख्यान्
तृतीयाद्विजातिमुख्येन द्विजातिमुख्याभ्याम् द्विजातिमुख्यैः द्विजातिमुख्येभिः
चतुर्थीद्विजातिमुख्याय द्विजातिमुख्याभ्याम् द्विजातिमुख्येभ्यः
पञ्चमीद्विजातिमुख्यात् द्विजातिमुख्याभ्याम् द्विजातिमुख्येभ्यः
षष्ठीद्विजातिमुख्यस्य द्विजातिमुख्ययोः द्विजातिमुख्यानाम्
सप्तमीद्विजातिमुख्ये द्विजातिमुख्ययोः द्विजातिमुख्येषु

समास द्विजातिमुख्य

अव्यय ॰द्विजातिमुख्यम् ॰द्विजातिमुख्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria