Declension table of dvijāti

Deva

MasculineSingularDualPlural
Nominativedvijātiḥ dvijātī dvijātayaḥ
Vocativedvijāte dvijātī dvijātayaḥ
Accusativedvijātim dvijātī dvijātīn
Instrumentaldvijātinā dvijātibhyām dvijātibhiḥ
Dativedvijātaye dvijātibhyām dvijātibhyaḥ
Ablativedvijāteḥ dvijātibhyām dvijātibhyaḥ
Genitivedvijāteḥ dvijātyoḥ dvijātīnām
Locativedvijātau dvijātyoḥ dvijātiṣu

Compound dvijāti -

Adverb -dvijāti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria