Declension table of ?dvijāgrya

Deva

MasculineSingularDualPlural
Nominativedvijāgryaḥ dvijāgryau dvijāgryāḥ
Vocativedvijāgrya dvijāgryau dvijāgryāḥ
Accusativedvijāgryam dvijāgryau dvijāgryān
Instrumentaldvijāgryeṇa dvijāgryābhyām dvijāgryaiḥ dvijāgryebhiḥ
Dativedvijāgryāya dvijāgryābhyām dvijāgryebhyaḥ
Ablativedvijāgryāt dvijāgryābhyām dvijāgryebhyaḥ
Genitivedvijāgryasya dvijāgryayoḥ dvijāgryāṇām
Locativedvijāgrye dvijāgryayoḥ dvijāgryeṣu

Compound dvijāgrya -

Adverb -dvijāgryam -dvijāgryāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria