सुबन्तावली ?द्विजाग्र्य

Roma

पुमान्एकद्विबहु
प्रथमाद्विजाग्र्यः द्विजाग्र्यौ द्विजाग्र्याः
सम्बोधनम्द्विजाग्र्य द्विजाग्र्यौ द्विजाग्र्याः
द्वितीयाद्विजाग्र्यम् द्विजाग्र्यौ द्विजाग्र्यान्
तृतीयाद्विजाग्र्येण द्विजाग्र्याभ्याम् द्विजाग्र्यैः द्विजाग्र्येभिः
चतुर्थीद्विजाग्र्याय द्विजाग्र्याभ्याम् द्विजाग्र्येभ्यः
पञ्चमीद्विजाग्र्यात् द्विजाग्र्याभ्याम् द्विजाग्र्येभ्यः
षष्ठीद्विजाग्र्यस्य द्विजाग्र्ययोः द्विजाग्र्याणाम्
सप्तमीद्विजाग्र्ये द्विजाग्र्ययोः द्विजाग्र्येषु

समास द्विजाग्र्य

अव्यय ॰द्विजाग्र्यम् ॰द्विजाग्र्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria