Declension table of dvihāyanī

Deva

FeminineSingularDualPlural
Nominativedvihāyanī dvihāyanyau dvihāyanyaḥ
Vocativedvihāyani dvihāyanyau dvihāyanyaḥ
Accusativedvihāyanīm dvihāyanyau dvihāyanīḥ
Instrumentaldvihāyanyā dvihāyanībhyām dvihāyanībhiḥ
Dativedvihāyanyai dvihāyanībhyām dvihāyanībhyaḥ
Ablativedvihāyanyāḥ dvihāyanībhyām dvihāyanībhyaḥ
Genitivedvihāyanyāḥ dvihāyanyoḥ dvihāyanīnām
Locativedvihāyanyām dvihāyanyoḥ dvihāyanīṣu

Compound dvihāyani - dvihāyanī -

Adverb -dvihāyani

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria