Declension table of ?dviguṇatara

Deva

NeuterSingularDualPlural
Nominativedviguṇataram dviguṇatare dviguṇatarāṇi
Vocativedviguṇatara dviguṇatare dviguṇatarāṇi
Accusativedviguṇataram dviguṇatare dviguṇatarāṇi
Instrumentaldviguṇatareṇa dviguṇatarābhyām dviguṇataraiḥ
Dativedviguṇatarāya dviguṇatarābhyām dviguṇatarebhyaḥ
Ablativedviguṇatarāt dviguṇatarābhyām dviguṇatarebhyaḥ
Genitivedviguṇatarasya dviguṇatarayoḥ dviguṇatarāṇām
Locativedviguṇatare dviguṇatarayoḥ dviguṇatareṣu

Compound dviguṇatara -

Adverb -dviguṇataram -dviguṇatarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria