सुबन्तावली ?द्विगुणतर

Roma

नपुंसकम्एकद्विबहु
प्रथमाद्विगुणतरम् द्विगुणतरे द्विगुणतराणि
सम्बोधनम्द्विगुणतर द्विगुणतरे द्विगुणतराणि
द्वितीयाद्विगुणतरम् द्विगुणतरे द्विगुणतराणि
तृतीयाद्विगुणतरेण द्विगुणतराभ्याम् द्विगुणतरैः
चतुर्थीद्विगुणतराय द्विगुणतराभ्याम् द्विगुणतरेभ्यः
पञ्चमीद्विगुणतरात् द्विगुणतराभ्याम् द्विगुणतरेभ्यः
षष्ठीद्विगुणतरस्य द्विगुणतरयोः द्विगुणतराणाम्
सप्तमीद्विगुणतरे द्विगुणतरयोः द्विगुणतरेषु

समास द्विगुणतर

अव्यय ॰द्विगुणतरम् ॰द्विगुणतरात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria