Declension table of dviguṇa

Deva

NeuterSingularDualPlural
Nominativedviguṇam dviguṇe dviguṇāni
Vocativedviguṇa dviguṇe dviguṇāni
Accusativedviguṇam dviguṇe dviguṇāni
Instrumentaldviguṇena dviguṇābhyām dviguṇaiḥ
Dativedviguṇāya dviguṇābhyām dviguṇebhyaḥ
Ablativedviguṇāt dviguṇābhyām dviguṇebhyaḥ
Genitivedviguṇasya dviguṇayoḥ dviguṇānām
Locativedviguṇe dviguṇayoḥ dviguṇeṣu

Compound dviguṇa -

Adverb -dviguṇam -dviguṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria