Declension table of dviguṇa

Deva

MasculineSingularDualPlural
Nominativedviguṇaḥ dviguṇau dviguṇāḥ
Vocativedviguṇa dviguṇau dviguṇāḥ
Accusativedviguṇam dviguṇau dviguṇān
Instrumentaldviguṇena dviguṇābhyām dviguṇaiḥ dviguṇebhiḥ
Dativedviguṇāya dviguṇābhyām dviguṇebhyaḥ
Ablativedviguṇāt dviguṇābhyām dviguṇebhyaḥ
Genitivedviguṇasya dviguṇayoḥ dviguṇānām
Locativedviguṇe dviguṇayoḥ dviguṇeṣu

Compound dviguṇa -

Adverb -dviguṇam -dviguṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria