Declension table of dvigata

Deva

NeuterSingularDualPlural
Nominativedvigatam dvigate dvigatāni
Vocativedvigata dvigate dvigatāni
Accusativedvigatam dvigate dvigatāni
Instrumentaldvigatena dvigatābhyām dvigataiḥ
Dativedvigatāya dvigatābhyām dvigatebhyaḥ
Ablativedvigatāt dvigatābhyām dvigatebhyaḥ
Genitivedvigatasya dvigatayoḥ dvigatānām
Locativedvigate dvigatayoḥ dvigateṣu

Compound dvigata -

Adverb -dvigatam -dvigatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria