Declension table of dvigata

Deva

MasculineSingularDualPlural
Nominativedvigataḥ dvigatau dvigatāḥ
Vocativedvigata dvigatau dvigatāḥ
Accusativedvigatam dvigatau dvigatān
Instrumentaldvigatena dvigatābhyām dvigataiḥ dvigatebhiḥ
Dativedvigatāya dvigatābhyām dvigatebhyaḥ
Ablativedvigatāt dvigatābhyām dvigatebhyaḥ
Genitivedvigatasya dvigatayoḥ dvigatānām
Locativedvigate dvigatayoḥ dvigateṣu

Compound dvigata -

Adverb -dvigatam -dvigatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria