Declension table of dvidhāra

Deva

NeuterSingularDualPlural
Nominativedvidhāram dvidhāre dvidhārāṇi
Vocativedvidhāra dvidhāre dvidhārāṇi
Accusativedvidhāram dvidhāre dvidhārāṇi
Instrumentaldvidhāreṇa dvidhārābhyām dvidhāraiḥ
Dativedvidhārāya dvidhārābhyām dvidhārebhyaḥ
Ablativedvidhārāt dvidhārābhyām dvidhārebhyaḥ
Genitivedvidhārasya dvidhārayoḥ dvidhārāṇām
Locativedvidhāre dvidhārayoḥ dvidhāreṣu

Compound dvidhāra -

Adverb -dvidhāram -dvidhārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria