Declension table of dvidaśa

Deva

MasculineSingularDualPlural
Nominativedvidaśaḥ dvidaśau dvidaśāḥ
Vocativedvidaśa dvidaśau dvidaśāḥ
Accusativedvidaśam dvidaśau dvidaśān
Instrumentaldvidaśena dvidaśābhyām dvidaśaiḥ dvidaśebhiḥ
Dativedvidaśāya dvidaśābhyām dvidaśebhyaḥ
Ablativedvidaśāt dvidaśābhyām dvidaśebhyaḥ
Genitivedvidaśasya dvidaśayoḥ dvidaśānām
Locativedvidaśe dvidaśayoḥ dvidaśeṣu

Compound dvidaśa -

Adverb -dvidaśam -dvidaśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria