Declension table of ?dvicchinna

Deva

MasculineSingularDualPlural
Nominativedvicchinnaḥ dvicchinnau dvicchinnāḥ
Vocativedvicchinna dvicchinnau dvicchinnāḥ
Accusativedvicchinnam dvicchinnau dvicchinnān
Instrumentaldvicchinnena dvicchinnābhyām dvicchinnaiḥ dvicchinnebhiḥ
Dativedvicchinnāya dvicchinnābhyām dvicchinnebhyaḥ
Ablativedvicchinnāt dvicchinnābhyām dvicchinnebhyaḥ
Genitivedvicchinnasya dvicchinnayoḥ dvicchinnānām
Locativedvicchinne dvicchinnayoḥ dvicchinneṣu

Compound dvicchinna -

Adverb -dvicchinnam -dvicchinnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria