सुबन्तावली ?द्विच्छिन्न

Roma

पुमान्एकद्विबहु
प्रथमाद्विच्छिन्नः द्विच्छिन्नौ द्विच्छिन्नाः
सम्बोधनम्द्विच्छिन्न द्विच्छिन्नौ द्विच्छिन्नाः
द्वितीयाद्विच्छिन्नम् द्विच्छिन्नौ द्विच्छिन्नान्
तृतीयाद्विच्छिन्नेन द्विच्छिन्नाभ्याम् द्विच्छिन्नैः द्विच्छिन्नेभिः
चतुर्थीद्विच्छिन्नाय द्विच्छिन्नाभ्याम् द्विच्छिन्नेभ्यः
पञ्चमीद्विच्छिन्नात् द्विच्छिन्नाभ्याम् द्विच्छिन्नेभ्यः
षष्ठीद्विच्छिन्नस्य द्विच्छिन्नयोः द्विच्छिन्नानाम्
सप्तमीद्विच्छिन्ने द्विच्छिन्नयोः द्विच्छिन्नेषु

समास द्विच्छिन्न

अव्यय ॰द्विच्छिन्नम् ॰द्विच्छिन्नात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria