Declension table of ?dvicātvārinśikā

Deva

FeminineSingularDualPlural
Nominativedvicātvārinśikā dvicātvārinśike dvicātvārinśikāḥ
Vocativedvicātvārinśike dvicātvārinśike dvicātvārinśikāḥ
Accusativedvicātvārinśikām dvicātvārinśike dvicātvārinśikāḥ
Instrumentaldvicātvārinśikayā dvicātvārinśikābhyām dvicātvārinśikābhiḥ
Dativedvicātvārinśikāyai dvicātvārinśikābhyām dvicātvārinśikābhyaḥ
Ablativedvicātvārinśikāyāḥ dvicātvārinśikābhyām dvicātvārinśikābhyaḥ
Genitivedvicātvārinśikāyāḥ dvicātvārinśikayoḥ dvicātvārinśikānām
Locativedvicātvārinśikāyām dvicātvārinśikayoḥ dvicātvārinśikāsu

Adverb -dvicātvārinśikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria