सुबन्तावली ?द्विचात्वारिन्शिका

Roma

स्त्रीएकद्विबहु
प्रथमाद्विचात्वारिन्शिका द्विचात्वारिन्शिके द्विचात्वारिन्शिकाः
सम्बोधनम्द्विचात्वारिन्शिके द्विचात्वारिन्शिके द्विचात्वारिन्शिकाः
द्वितीयाद्विचात्वारिन्शिकाम् द्विचात्वारिन्शिके द्विचात्वारिन्शिकाः
तृतीयाद्विचात्वारिन्शिकया द्विचात्वारिन्शिकाभ्याम् द्विचात्वारिन्शिकाभिः
चतुर्थीद्विचात्वारिन्शिकायै द्विचात्वारिन्शिकाभ्याम् द्विचात्वारिन्शिकाभ्यः
पञ्चमीद्विचात्वारिन्शिकायाः द्विचात्वारिन्शिकाभ्याम् द्विचात्वारिन्शिकाभ्यः
षष्ठीद्विचात्वारिन्शिकायाः द्विचात्वारिन्शिकयोः द्विचात्वारिन्शिकानाम्
सप्तमीद्विचात्वारिन्शिकायाम् द्विचात्वारिन्शिकयोः द्विचात्वारिन्शिकासु

अव्यय ॰द्विचात्वारिन्शिकम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria