Declension table of dvibhuja

Deva

NeuterSingularDualPlural
Nominativedvibhujam dvibhuje dvibhujāni
Vocativedvibhuja dvibhuje dvibhujāni
Accusativedvibhujam dvibhuje dvibhujāni
Instrumentaldvibhujena dvibhujābhyām dvibhujaiḥ
Dativedvibhujāya dvibhujābhyām dvibhujebhyaḥ
Ablativedvibhujāt dvibhujābhyām dvibhujebhyaḥ
Genitivedvibhujasya dvibhujayoḥ dvibhujānām
Locativedvibhuje dvibhujayoḥ dvibhujeṣu

Compound dvibhuja -

Adverb -dvibhujam -dvibhujāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria