Declension table of dviṣa

Deva

NeuterSingularDualPlural
Nominativedviṣam dviṣe dviṣāṇi
Vocativedviṣa dviṣe dviṣāṇi
Accusativedviṣam dviṣe dviṣāṇi
Instrumentaldviṣeṇa dviṣābhyām dviṣaiḥ
Dativedviṣāya dviṣābhyām dviṣebhyaḥ
Ablativedviṣāt dviṣābhyām dviṣebhyaḥ
Genitivedviṣasya dviṣayoḥ dviṣāṇām
Locativedviṣe dviṣayoḥ dviṣeṣu

Compound dviṣa -

Adverb -dviṣam -dviṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria