Declension table of dviṣa

Deva

MasculineSingularDualPlural
Nominativedviṣaḥ dviṣau dviṣāḥ
Vocativedviṣa dviṣau dviṣāḥ
Accusativedviṣam dviṣau dviṣān
Instrumentaldviṣeṇa dviṣābhyām dviṣaiḥ dviṣebhiḥ
Dativedviṣāya dviṣābhyām dviṣebhyaḥ
Ablativedviṣāt dviṣābhyām dviṣebhyaḥ
Genitivedviṣasya dviṣayoḥ dviṣāṇām
Locativedviṣe dviṣayoḥ dviṣeṣu

Compound dviṣa -

Adverb -dviṣam -dviṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria