Declension table of dviṣṭa

Deva

MasculineSingularDualPlural
Nominativedviṣṭaḥ dviṣṭau dviṣṭāḥ
Vocativedviṣṭa dviṣṭau dviṣṭāḥ
Accusativedviṣṭam dviṣṭau dviṣṭān
Instrumentaldviṣṭena dviṣṭābhyām dviṣṭaiḥ dviṣṭebhiḥ
Dativedviṣṭāya dviṣṭābhyām dviṣṭebhyaḥ
Ablativedviṣṭāt dviṣṭābhyām dviṣṭebhyaḥ
Genitivedviṣṭasya dviṣṭayoḥ dviṣṭānām
Locativedviṣṭe dviṣṭayoḥ dviṣṭeṣu

Compound dviṣṭa -

Adverb -dviṣṭam -dviṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria