Declension table of ?dvesatā

Deva

FeminineSingularDualPlural
Nominativedvesatā dvesate dvesatāḥ
Vocativedvesate dvesate dvesatāḥ
Accusativedvesatām dvesate dvesatāḥ
Instrumentaldvesatayā dvesatābhyām dvesatābhiḥ
Dativedvesatāyai dvesatābhyām dvesatābhyaḥ
Ablativedvesatāyāḥ dvesatābhyām dvesatābhyaḥ
Genitivedvesatāyāḥ dvesatayoḥ dvesatānām
Locativedvesatāyām dvesatayoḥ dvesatāsu

Adverb -dvesatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria