सुबन्तावली द्वेसता

Roma

स्त्रीएकद्विबहु
प्रथमाद्वेसता द्वेसते द्वेसताः
सम्बोधनम्द्वेसते द्वेसते द्वेसताः
द्वितीयाद्वेसताम् द्वेसते द्वेसताः
तृतीयाद्वेसतया द्वेसताभ्याम् द्वेसताभिः
चतुर्थीद्वेसतायै द्वेसताभ्याम् द्वेसताभ्यः
पञ्चमीद्वेसतायाः द्वेसताभ्याम् द्वेसताभ्यः
षष्ठीद्वेसतायाः द्वेसतयोः द्वेसतानाम्
सप्तमीद्वेसतायाम् द्वेसतयोः द्वेसतासु

अव्यय ॰द्वेसतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria