Declension table of dveṣya

Deva

MasculineSingularDualPlural
Nominativedveṣyaḥ dveṣyau dveṣyāḥ
Vocativedveṣya dveṣyau dveṣyāḥ
Accusativedveṣyam dveṣyau dveṣyān
Instrumentaldveṣyeṇa dveṣyābhyām dveṣyaiḥ dveṣyebhiḥ
Dativedveṣyāya dveṣyābhyām dveṣyebhyaḥ
Ablativedveṣyāt dveṣyābhyām dveṣyebhyaḥ
Genitivedveṣyasya dveṣyayoḥ dveṣyāṇām
Locativedveṣye dveṣyayoḥ dveṣyeṣu

Compound dveṣya -

Adverb -dveṣyam -dveṣyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria