Declension table of ?dveṣoyavana

Deva

MasculineSingularDualPlural
Nominativedveṣoyavanaḥ dveṣoyavanau dveṣoyavanāḥ
Vocativedveṣoyavana dveṣoyavanau dveṣoyavanāḥ
Accusativedveṣoyavanam dveṣoyavanau dveṣoyavanān
Instrumentaldveṣoyavanena dveṣoyavanābhyām dveṣoyavanaiḥ dveṣoyavanebhiḥ
Dativedveṣoyavanāya dveṣoyavanābhyām dveṣoyavanebhyaḥ
Ablativedveṣoyavanāt dveṣoyavanābhyām dveṣoyavanebhyaḥ
Genitivedveṣoyavanasya dveṣoyavanayoḥ dveṣoyavanānām
Locativedveṣoyavane dveṣoyavanayoḥ dveṣoyavaneṣu

Compound dveṣoyavana -

Adverb -dveṣoyavanam -dveṣoyavanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria