सुबन्तावली ?द्वेषोयवन

Roma

पुमान्एकद्विबहु
प्रथमाद्वेषोयवनः द्वेषोयवनौ द्वेषोयवनाः
सम्बोधनम्द्वेषोयवन द्वेषोयवनौ द्वेषोयवनाः
द्वितीयाद्वेषोयवनम् द्वेषोयवनौ द्वेषोयवनान्
तृतीयाद्वेषोयवनेन द्वेषोयवनाभ्याम् द्वेषोयवनैः द्वेषोयवनेभिः
चतुर्थीद्वेषोयवनाय द्वेषोयवनाभ्याम् द्वेषोयवनेभ्यः
पञ्चमीद्वेषोयवनात् द्वेषोयवनाभ्याम् द्वेषोयवनेभ्यः
षष्ठीद्वेषोयवनस्य द्वेषोयवनयोः द्वेषोयवनानाम्
सप्तमीद्वेषोयवने द्वेषोयवनयोः द्वेषोयवनेषु

समास द्वेषोयवन

अव्यय ॰द्वेषोयवनम् ॰द्वेषोयवनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria