Declension table of dveṣin

Deva

MasculineSingularDualPlural
Nominativedveṣī dveṣiṇau dveṣiṇaḥ
Vocativedveṣin dveṣiṇau dveṣiṇaḥ
Accusativedveṣiṇam dveṣiṇau dveṣiṇaḥ
Instrumentaldveṣiṇā dveṣibhyām dveṣibhiḥ
Dativedveṣiṇe dveṣibhyām dveṣibhyaḥ
Ablativedveṣiṇaḥ dveṣibhyām dveṣibhyaḥ
Genitivedveṣiṇaḥ dveṣiṇoḥ dveṣiṇām
Locativedveṣiṇi dveṣiṇoḥ dveṣiṣu

Compound dveṣi -

Adverb -dveṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria