Declension table of dveṣaṇa

Deva

MasculineSingularDualPlural
Nominativedveṣaṇaḥ dveṣaṇau dveṣaṇāḥ
Vocativedveṣaṇa dveṣaṇau dveṣaṇāḥ
Accusativedveṣaṇam dveṣaṇau dveṣaṇān
Instrumentaldveṣaṇena dveṣaṇābhyām dveṣaṇaiḥ dveṣaṇebhiḥ
Dativedveṣaṇāya dveṣaṇābhyām dveṣaṇebhyaḥ
Ablativedveṣaṇāt dveṣaṇābhyām dveṣaṇebhyaḥ
Genitivedveṣaṇasya dveṣaṇayoḥ dveṣaṇānām
Locativedveṣaṇe dveṣaṇayoḥ dveṣaṇeṣu

Compound dveṣaṇa -

Adverb -dveṣaṇam -dveṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria