Declension table of dveṣṭṛ

Deva

MasculineSingularDualPlural
Nominativedveṣṭā dveṣṭārau dveṣṭāraḥ
Vocativedveṣṭaḥ dveṣṭārau dveṣṭāraḥ
Accusativedveṣṭāram dveṣṭārau dveṣṭṝn
Instrumentaldveṣṭrā dveṣṭṛbhyām dveṣṭṛbhiḥ
Dativedveṣṭre dveṣṭṛbhyām dveṣṭṛbhyaḥ
Ablativedveṣṭuḥ dveṣṭṛbhyām dveṣṭṛbhyaḥ
Genitivedveṣṭuḥ dveṣṭroḥ dveṣṭṝṇām
Locativedveṣṭari dveṣṭroḥ dveṣṭṛṣu

Compound dveṣṭṛ -

Adverb -dveṣṭṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria