Declension table of ?dvaitasiddhi

Deva

FeminineSingularDualPlural
Nominativedvaitasiddhiḥ dvaitasiddhī dvaitasiddhayaḥ
Vocativedvaitasiddhe dvaitasiddhī dvaitasiddhayaḥ
Accusativedvaitasiddhim dvaitasiddhī dvaitasiddhīḥ
Instrumentaldvaitasiddhyā dvaitasiddhibhyām dvaitasiddhibhiḥ
Dativedvaitasiddhyai dvaitasiddhaye dvaitasiddhibhyām dvaitasiddhibhyaḥ
Ablativedvaitasiddhyāḥ dvaitasiddheḥ dvaitasiddhibhyām dvaitasiddhibhyaḥ
Genitivedvaitasiddhyāḥ dvaitasiddheḥ dvaitasiddhyoḥ dvaitasiddhīnām
Locativedvaitasiddhyām dvaitasiddhau dvaitasiddhyoḥ dvaitasiddhiṣu

Compound dvaitasiddhi -

Adverb -dvaitasiddhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria