सुबन्तावली ?द्वैतसिद्धि

Roma

स्त्रीएकद्विबहु
प्रथमाद्वैतसिद्धिः द्वैतसिद्धी द्वैतसिद्धयः
सम्बोधनम्द्वैतसिद्धे द्वैतसिद्धी द्वैतसिद्धयः
द्वितीयाद्वैतसिद्धिम् द्वैतसिद्धी द्वैतसिद्धीः
तृतीयाद्वैतसिद्ध्या द्वैतसिद्धिभ्याम् द्वैतसिद्धिभिः
चतुर्थीद्वैतसिद्ध्यै द्वैतसिद्धये द्वैतसिद्धिभ्याम् द्वैतसिद्धिभ्यः
पञ्चमीद्वैतसिद्ध्याः द्वैतसिद्धेः द्वैतसिद्धिभ्याम् द्वैतसिद्धिभ्यः
षष्ठीद्वैतसिद्ध्याः द्वैतसिद्धेः द्वैतसिद्ध्योः द्वैतसिद्धीनाम्
सप्तमीद्वैतसिद्ध्याम् द्वैतसिद्धौ द्वैतसिद्ध्योः द्वैतसिद्धिषु

समास द्वैतसिद्धि

अव्यय ॰द्वैतसिद्धि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria