Declension table of ?dvaitādvaitamārga

Deva

MasculineSingularDualPlural
Nominativedvaitādvaitamārgaḥ dvaitādvaitamārgau dvaitādvaitamārgāḥ
Vocativedvaitādvaitamārga dvaitādvaitamārgau dvaitādvaitamārgāḥ
Accusativedvaitādvaitamārgam dvaitādvaitamārgau dvaitādvaitamārgān
Instrumentaldvaitādvaitamārgeṇa dvaitādvaitamārgābhyām dvaitādvaitamārgaiḥ dvaitādvaitamārgebhiḥ
Dativedvaitādvaitamārgāya dvaitādvaitamārgābhyām dvaitādvaitamārgebhyaḥ
Ablativedvaitādvaitamārgāt dvaitādvaitamārgābhyām dvaitādvaitamārgebhyaḥ
Genitivedvaitādvaitamārgasya dvaitādvaitamārgayoḥ dvaitādvaitamārgāṇām
Locativedvaitādvaitamārge dvaitādvaitamārgayoḥ dvaitādvaitamārgeṣu

Compound dvaitādvaitamārga -

Adverb -dvaitādvaitamārgam -dvaitādvaitamārgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria