सुबन्तावली ?द्वैताद्वैतमार्ग

Roma

पुमान्एकद्विबहु
प्रथमाद्वैताद्वैतमार्गः द्वैताद्वैतमार्गौ द्वैताद्वैतमार्गाः
सम्बोधनम्द्वैताद्वैतमार्ग द्वैताद्वैतमार्गौ द्वैताद्वैतमार्गाः
द्वितीयाद्वैताद्वैतमार्गम् द्वैताद्वैतमार्गौ द्वैताद्वैतमार्गान्
तृतीयाद्वैताद्वैतमार्गेण द्वैताद्वैतमार्गाभ्याम् द्वैताद्वैतमार्गैः द्वैताद्वैतमार्गेभिः
चतुर्थीद्वैताद्वैतमार्गाय द्वैताद्वैतमार्गाभ्याम् द्वैताद्वैतमार्गेभ्यः
पञ्चमीद्वैताद्वैतमार्गात् द्वैताद्वैतमार्गाभ्याम् द्वैताद्वैतमार्गेभ्यः
षष्ठीद्वैताद्वैतमार्गस्य द्वैताद्वैतमार्गयोः द्वैताद्वैतमार्गाणाम्
सप्तमीद्वैताद्वैतमार्गे द्वैताद्वैतमार्गयोः द्वैताद्वैतमार्गेषु

समास द्वैताद्वैतमार्ग

अव्यय ॰द्वैताद्वैतमार्गम् ॰द्वैताद्वैतमार्गात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria