Declension table of ?dvātriṃśadaparādhastotra

Deva

NeuterSingularDualPlural
Nominativedvātriṃśadaparādhastotram dvātriṃśadaparādhastotre dvātriṃśadaparādhastotrāṇi
Vocativedvātriṃśadaparādhastotra dvātriṃśadaparādhastotre dvātriṃśadaparādhastotrāṇi
Accusativedvātriṃśadaparādhastotram dvātriṃśadaparādhastotre dvātriṃśadaparādhastotrāṇi
Instrumentaldvātriṃśadaparādhastotreṇa dvātriṃśadaparādhastotrābhyām dvātriṃśadaparādhastotraiḥ
Dativedvātriṃśadaparādhastotrāya dvātriṃśadaparādhastotrābhyām dvātriṃśadaparādhastotrebhyaḥ
Ablativedvātriṃśadaparādhastotrāt dvātriṃśadaparādhastotrābhyām dvātriṃśadaparādhastotrebhyaḥ
Genitivedvātriṃśadaparādhastotrasya dvātriṃśadaparādhastotrayoḥ dvātriṃśadaparādhastotrāṇām
Locativedvātriṃśadaparādhastotre dvātriṃśadaparādhastotrayoḥ dvātriṃśadaparādhastotreṣu

Compound dvātriṃśadaparādhastotra -

Adverb -dvātriṃśadaparādhastotram -dvātriṃśadaparādhastotrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria