सुबन्तावली ?द्वात्रिंशदपराधस्तोत्र

Roma

नपुंसकम्एकद्विबहु
प्रथमाद्वात्रिंशदपराधस्तोत्रम् द्वात्रिंशदपराधस्तोत्रे द्वात्रिंशदपराधस्तोत्राणि
सम्बोधनम्द्वात्रिंशदपराधस्तोत्र द्वात्रिंशदपराधस्तोत्रे द्वात्रिंशदपराधस्तोत्राणि
द्वितीयाद्वात्रिंशदपराधस्तोत्रम् द्वात्रिंशदपराधस्तोत्रे द्वात्रिंशदपराधस्तोत्राणि
तृतीयाद्वात्रिंशदपराधस्तोत्रेण द्वात्रिंशदपराधस्तोत्राभ्याम् द्वात्रिंशदपराधस्तोत्रैः
चतुर्थीद्वात्रिंशदपराधस्तोत्राय द्वात्रिंशदपराधस्तोत्राभ्याम् द्वात्रिंशदपराधस्तोत्रेभ्यः
पञ्चमीद्वात्रिंशदपराधस्तोत्रात् द्वात्रिंशदपराधस्तोत्राभ्याम् द्वात्रिंशदपराधस्तोत्रेभ्यः
षष्ठीद्वात्रिंशदपराधस्तोत्रस्य द्वात्रिंशदपराधस्तोत्रयोः द्वात्रिंशदपराधस्तोत्राणाम्
सप्तमीद्वात्रिंशदपराधस्तोत्रे द्वात्रिंशदपराधस्तोत्रयोः द्वात्रिंशदपराधस्तोत्रेषु

समास द्वात्रिंशदपराधस्तोत्र

अव्यय ॰द्वात्रिंशदपराधस्तोत्रम् ॰द्वात्रिंशदपराधस्तोत्रात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria