Declension table of ?dvātriṃśāra

Deva

MasculineSingularDualPlural
Nominativedvātriṃśāraḥ dvātriṃśārau dvātriṃśārāḥ
Vocativedvātriṃśāra dvātriṃśārau dvātriṃśārāḥ
Accusativedvātriṃśāram dvātriṃśārau dvātriṃśārān
Instrumentaldvātriṃśāreṇa dvātriṃśārābhyām dvātriṃśāraiḥ dvātriṃśārebhiḥ
Dativedvātriṃśārāya dvātriṃśārābhyām dvātriṃśārebhyaḥ
Ablativedvātriṃśārāt dvātriṃśārābhyām dvātriṃśārebhyaḥ
Genitivedvātriṃśārasya dvātriṃśārayoḥ dvātriṃśārāṇām
Locativedvātriṃśāre dvātriṃśārayoḥ dvātriṃśāreṣu

Compound dvātriṃśāra -

Adverb -dvātriṃśāram -dvātriṃśārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria