सुबन्तावली ?द्वात्रिंशार

Roma

पुमान्एकद्विबहु
प्रथमाद्वात्रिंशारः द्वात्रिंशारौ द्वात्रिंशाराः
सम्बोधनम्द्वात्रिंशार द्वात्रिंशारौ द्वात्रिंशाराः
द्वितीयाद्वात्रिंशारम् द्वात्रिंशारौ द्वात्रिंशारान्
तृतीयाद्वात्रिंशारेण द्वात्रिंशाराभ्याम् द्वात्रिंशारैः द्वात्रिंशारेभिः
चतुर्थीद्वात्रिंशाराय द्वात्रिंशाराभ्याम् द्वात्रिंशारेभ्यः
पञ्चमीद्वात्रिंशारात् द्वात्रिंशाराभ्याम् द्वात्रिंशारेभ्यः
षष्ठीद्वात्रिंशारस्य द्वात्रिंशारयोः द्वात्रिंशाराणाम्
सप्तमीद्वात्रिंशारे द्वात्रिंशारयोः द्वात्रिंशारेषु

समास द्वात्रिंशार

अव्यय ॰द्वात्रिंशारम् ॰द्वात्रिंशारात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria