Declension table of dvāsaptata

Deva

NeuterSingularDualPlural
Nominativedvāsaptatam dvāsaptate dvāsaptatāni
Vocativedvāsaptata dvāsaptate dvāsaptatāni
Accusativedvāsaptatam dvāsaptate dvāsaptatāni
Instrumentaldvāsaptatena dvāsaptatābhyām dvāsaptataiḥ
Dativedvāsaptatāya dvāsaptatābhyām dvāsaptatebhyaḥ
Ablativedvāsaptatāt dvāsaptatābhyām dvāsaptatebhyaḥ
Genitivedvāsaptatasya dvāsaptatayoḥ dvāsaptatānām
Locativedvāsaptate dvāsaptatayoḥ dvāsaptateṣu

Compound dvāsaptata -

Adverb -dvāsaptatam -dvāsaptatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria