Declension table of dvāravat

Deva

MasculineSingularDualPlural
Nominativedvāravān dvāravantau dvāravantaḥ
Vocativedvāravan dvāravantau dvāravantaḥ
Accusativedvāravantam dvāravantau dvāravataḥ
Instrumentaldvāravatā dvāravadbhyām dvāravadbhiḥ
Dativedvāravate dvāravadbhyām dvāravadbhyaḥ
Ablativedvāravataḥ dvāravadbhyām dvāravadbhyaḥ
Genitivedvāravataḥ dvāravatoḥ dvāravatām
Locativedvāravati dvāravatoḥ dvāravatsu

Compound dvāravat -

Adverb -dvāravantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria